Declension table of ?vṛkṣamūlika

Deva

NeuterSingularDualPlural
Nominativevṛkṣamūlikam vṛkṣamūlike vṛkṣamūlikāni
Vocativevṛkṣamūlika vṛkṣamūlike vṛkṣamūlikāni
Accusativevṛkṣamūlikam vṛkṣamūlike vṛkṣamūlikāni
Instrumentalvṛkṣamūlikena vṛkṣamūlikābhyām vṛkṣamūlikaiḥ
Dativevṛkṣamūlikāya vṛkṣamūlikābhyām vṛkṣamūlikebhyaḥ
Ablativevṛkṣamūlikāt vṛkṣamūlikābhyām vṛkṣamūlikebhyaḥ
Genitivevṛkṣamūlikasya vṛkṣamūlikayoḥ vṛkṣamūlikānām
Locativevṛkṣamūlike vṛkṣamūlikayoḥ vṛkṣamūlikeṣu

Compound vṛkṣamūlika -

Adverb -vṛkṣamūlikam -vṛkṣamūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria