Declension table of ?vṛkṣamūlatā

Deva

FeminineSingularDualPlural
Nominativevṛkṣamūlatā vṛkṣamūlate vṛkṣamūlatāḥ
Vocativevṛkṣamūlate vṛkṣamūlate vṛkṣamūlatāḥ
Accusativevṛkṣamūlatām vṛkṣamūlate vṛkṣamūlatāḥ
Instrumentalvṛkṣamūlatayā vṛkṣamūlatābhyām vṛkṣamūlatābhiḥ
Dativevṛkṣamūlatāyai vṛkṣamūlatābhyām vṛkṣamūlatābhyaḥ
Ablativevṛkṣamūlatāyāḥ vṛkṣamūlatābhyām vṛkṣamūlatābhyaḥ
Genitivevṛkṣamūlatāyāḥ vṛkṣamūlatayoḥ vṛkṣamūlatānām
Locativevṛkṣamūlatāyām vṛkṣamūlatayoḥ vṛkṣamūlatāsu

Adverb -vṛkṣamūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria