Declension table of ?vṛkṣamūlaniketana

Deva

MasculineSingularDualPlural
Nominativevṛkṣamūlaniketanaḥ vṛkṣamūlaniketanau vṛkṣamūlaniketanāḥ
Vocativevṛkṣamūlaniketana vṛkṣamūlaniketanau vṛkṣamūlaniketanāḥ
Accusativevṛkṣamūlaniketanam vṛkṣamūlaniketanau vṛkṣamūlaniketanān
Instrumentalvṛkṣamūlaniketanena vṛkṣamūlaniketanābhyām vṛkṣamūlaniketanaiḥ vṛkṣamūlaniketanebhiḥ
Dativevṛkṣamūlaniketanāya vṛkṣamūlaniketanābhyām vṛkṣamūlaniketanebhyaḥ
Ablativevṛkṣamūlaniketanāt vṛkṣamūlaniketanābhyām vṛkṣamūlaniketanebhyaḥ
Genitivevṛkṣamūlaniketanasya vṛkṣamūlaniketanayoḥ vṛkṣamūlaniketanānām
Locativevṛkṣamūlaniketane vṛkṣamūlaniketanayoḥ vṛkṣamūlaniketaneṣu

Compound vṛkṣamūlaniketana -

Adverb -vṛkṣamūlaniketanam -vṛkṣamūlaniketanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria