Declension table of ?vṛkṣamayī

Deva

FeminineSingularDualPlural
Nominativevṛkṣamayī vṛkṣamayyau vṛkṣamayyaḥ
Vocativevṛkṣamayi vṛkṣamayyau vṛkṣamayyaḥ
Accusativevṛkṣamayīm vṛkṣamayyau vṛkṣamayīḥ
Instrumentalvṛkṣamayyā vṛkṣamayībhyām vṛkṣamayībhiḥ
Dativevṛkṣamayyai vṛkṣamayībhyām vṛkṣamayībhyaḥ
Ablativevṛkṣamayyāḥ vṛkṣamayībhyām vṛkṣamayībhyaḥ
Genitivevṛkṣamayyāḥ vṛkṣamayyoḥ vṛkṣamayīṇām
Locativevṛkṣamayyām vṛkṣamayyoḥ vṛkṣamayīṣu

Compound vṛkṣamayi - vṛkṣamayī -

Adverb -vṛkṣamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria