Declension table of ?vṛkṣamaya

Deva

MasculineSingularDualPlural
Nominativevṛkṣamayaḥ vṛkṣamayau vṛkṣamayāḥ
Vocativevṛkṣamaya vṛkṣamayau vṛkṣamayāḥ
Accusativevṛkṣamayam vṛkṣamayau vṛkṣamayān
Instrumentalvṛkṣamayeṇa vṛkṣamayābhyām vṛkṣamayaiḥ vṛkṣamayebhiḥ
Dativevṛkṣamayāya vṛkṣamayābhyām vṛkṣamayebhyaḥ
Ablativevṛkṣamayāt vṛkṣamayābhyām vṛkṣamayebhyaḥ
Genitivevṛkṣamayasya vṛkṣamayayoḥ vṛkṣamayāṇām
Locativevṛkṣamaye vṛkṣamayayoḥ vṛkṣamayeṣu

Compound vṛkṣamaya -

Adverb -vṛkṣamayam -vṛkṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria