Declension table of ?vṛkṣamārjāra

Deva

MasculineSingularDualPlural
Nominativevṛkṣamārjāraḥ vṛkṣamārjārau vṛkṣamārjārāḥ
Vocativevṛkṣamārjāra vṛkṣamārjārau vṛkṣamārjārāḥ
Accusativevṛkṣamārjāram vṛkṣamārjārau vṛkṣamārjārān
Instrumentalvṛkṣamārjāreṇa vṛkṣamārjārābhyām vṛkṣamārjāraiḥ vṛkṣamārjārebhiḥ
Dativevṛkṣamārjārāya vṛkṣamārjārābhyām vṛkṣamārjārebhyaḥ
Ablativevṛkṣamārjārāt vṛkṣamārjārābhyām vṛkṣamārjārebhyaḥ
Genitivevṛkṣamārjārasya vṛkṣamārjārayoḥ vṛkṣamārjārāṇām
Locativevṛkṣamārjāre vṛkṣamārjārayoḥ vṛkṣamārjāreṣu

Compound vṛkṣamārjāra -

Adverb -vṛkṣamārjāram -vṛkṣamārjārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria