Declension table of ?vṛkṣakeśā

Deva

FeminineSingularDualPlural
Nominativevṛkṣakeśā vṛkṣakeśe vṛkṣakeśāḥ
Vocativevṛkṣakeśe vṛkṣakeśe vṛkṣakeśāḥ
Accusativevṛkṣakeśām vṛkṣakeśe vṛkṣakeśāḥ
Instrumentalvṛkṣakeśayā vṛkṣakeśābhyām vṛkṣakeśābhiḥ
Dativevṛkṣakeśāyai vṛkṣakeśābhyām vṛkṣakeśābhyaḥ
Ablativevṛkṣakeśāyāḥ vṛkṣakeśābhyām vṛkṣakeśābhyaḥ
Genitivevṛkṣakeśāyāḥ vṛkṣakeśayoḥ vṛkṣakeśānām
Locativevṛkṣakeśāyām vṛkṣakeśayoḥ vṛkṣakeśāsu

Adverb -vṛkṣakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria