Declension table of ?vṛkṣakeśa

Deva

NeuterSingularDualPlural
Nominativevṛkṣakeśam vṛkṣakeśe vṛkṣakeśāni
Vocativevṛkṣakeśa vṛkṣakeśe vṛkṣakeśāni
Accusativevṛkṣakeśam vṛkṣakeśe vṛkṣakeśāni
Instrumentalvṛkṣakeśena vṛkṣakeśābhyām vṛkṣakeśaiḥ
Dativevṛkṣakeśāya vṛkṣakeśābhyām vṛkṣakeśebhyaḥ
Ablativevṛkṣakeśāt vṛkṣakeśābhyām vṛkṣakeśebhyaḥ
Genitivevṛkṣakeśasya vṛkṣakeśayoḥ vṛkṣakeśānām
Locativevṛkṣakeśe vṛkṣakeśayoḥ vṛkṣakeśeṣu

Compound vṛkṣakeśa -

Adverb -vṛkṣakeśam -vṛkṣakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria