Declension table of ?vṛkṣakeśa

Deva

MasculineSingularDualPlural
Nominativevṛkṣakeśaḥ vṛkṣakeśau vṛkṣakeśāḥ
Vocativevṛkṣakeśa vṛkṣakeśau vṛkṣakeśāḥ
Accusativevṛkṣakeśam vṛkṣakeśau vṛkṣakeśān
Instrumentalvṛkṣakeśena vṛkṣakeśābhyām vṛkṣakeśaiḥ vṛkṣakeśebhiḥ
Dativevṛkṣakeśāya vṛkṣakeśābhyām vṛkṣakeśebhyaḥ
Ablativevṛkṣakeśāt vṛkṣakeśābhyām vṛkṣakeśebhyaḥ
Genitivevṛkṣakeśasya vṛkṣakeśayoḥ vṛkṣakeśānām
Locativevṛkṣakeśe vṛkṣakeśayoḥ vṛkṣakeśeṣu

Compound vṛkṣakeśa -

Adverb -vṛkṣakeśam -vṛkṣakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria