Declension table of vṛkṣaka

Deva

NeuterSingularDualPlural
Nominativevṛkṣakam vṛkṣake vṛkṣakāṇi
Vocativevṛkṣaka vṛkṣake vṛkṣakāṇi
Accusativevṛkṣakam vṛkṣake vṛkṣakāṇi
Instrumentalvṛkṣakeṇa vṛkṣakābhyām vṛkṣakaiḥ
Dativevṛkṣakāya vṛkṣakābhyām vṛkṣakebhyaḥ
Ablativevṛkṣakāt vṛkṣakābhyām vṛkṣakebhyaḥ
Genitivevṛkṣakasya vṛkṣakayoḥ vṛkṣakāṇām
Locativevṛkṣake vṛkṣakayoḥ vṛkṣakeṣu

Compound vṛkṣaka -

Adverb -vṛkṣakam -vṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria