Declension table of vṛkṣaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣakaḥ vṛkṣakau vṛkṣakāḥ
Vocativevṛkṣaka vṛkṣakau vṛkṣakāḥ
Accusativevṛkṣakam vṛkṣakau vṛkṣakān
Instrumentalvṛkṣakeṇa vṛkṣakābhyām vṛkṣakaiḥ vṛkṣakebhiḥ
Dativevṛkṣakāya vṛkṣakābhyām vṛkṣakebhyaḥ
Ablativevṛkṣakāt vṛkṣakābhyām vṛkṣakebhyaḥ
Genitivevṛkṣakasya vṛkṣakayoḥ vṛkṣakāṇām
Locativevṛkṣake vṛkṣakayoḥ vṛkṣakeṣu

Compound vṛkṣaka -

Adverb -vṛkṣakam -vṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria