Declension table of ?vṛkṣajātīyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣajātīyā vṛkṣajātīye vṛkṣajātīyāḥ
Vocativevṛkṣajātīye vṛkṣajātīye vṛkṣajātīyāḥ
Accusativevṛkṣajātīyām vṛkṣajātīye vṛkṣajātīyāḥ
Instrumentalvṛkṣajātīyayā vṛkṣajātīyābhyām vṛkṣajātīyābhiḥ
Dativevṛkṣajātīyāyai vṛkṣajātīyābhyām vṛkṣajātīyābhyaḥ
Ablativevṛkṣajātīyāyāḥ vṛkṣajātīyābhyām vṛkṣajātīyābhyaḥ
Genitivevṛkṣajātīyāyāḥ vṛkṣajātīyayoḥ vṛkṣajātīyānām
Locativevṛkṣajātīyāyām vṛkṣajātīyayoḥ vṛkṣajātīyāsu

Adverb -vṛkṣajātīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria