Declension table of ?vṛkṣajātīya

Deva

NeuterSingularDualPlural
Nominativevṛkṣajātīyam vṛkṣajātīye vṛkṣajātīyāni
Vocativevṛkṣajātīya vṛkṣajātīye vṛkṣajātīyāni
Accusativevṛkṣajātīyam vṛkṣajātīye vṛkṣajātīyāni
Instrumentalvṛkṣajātīyena vṛkṣajātīyābhyām vṛkṣajātīyaiḥ
Dativevṛkṣajātīyāya vṛkṣajātīyābhyām vṛkṣajātīyebhyaḥ
Ablativevṛkṣajātīyāt vṛkṣajātīyābhyām vṛkṣajātīyebhyaḥ
Genitivevṛkṣajātīyasya vṛkṣajātīyayoḥ vṛkṣajātīyānām
Locativevṛkṣajātīye vṛkṣajātīyayoḥ vṛkṣajātīyeṣu

Compound vṛkṣajātīya -

Adverb -vṛkṣajātīyam -vṛkṣajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria