Declension table of ?vṛkṣaja

Deva

NeuterSingularDualPlural
Nominativevṛkṣajam vṛkṣaje vṛkṣajāni
Vocativevṛkṣaja vṛkṣaje vṛkṣajāni
Accusativevṛkṣajam vṛkṣaje vṛkṣajāni
Instrumentalvṛkṣajena vṛkṣajābhyām vṛkṣajaiḥ
Dativevṛkṣajāya vṛkṣajābhyām vṛkṣajebhyaḥ
Ablativevṛkṣajāt vṛkṣajābhyām vṛkṣajebhyaḥ
Genitivevṛkṣajasya vṛkṣajayoḥ vṛkṣajānām
Locativevṛkṣaje vṛkṣajayoḥ vṛkṣajeṣu

Compound vṛkṣaja -

Adverb -vṛkṣajam -vṛkṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria