Declension table of ?vṛkṣaghaṭa

Deva

MasculineSingularDualPlural
Nominativevṛkṣaghaṭaḥ vṛkṣaghaṭau vṛkṣaghaṭāḥ
Vocativevṛkṣaghaṭa vṛkṣaghaṭau vṛkṣaghaṭāḥ
Accusativevṛkṣaghaṭam vṛkṣaghaṭau vṛkṣaghaṭān
Instrumentalvṛkṣaghaṭena vṛkṣaghaṭābhyām vṛkṣaghaṭaiḥ vṛkṣaghaṭebhiḥ
Dativevṛkṣaghaṭāya vṛkṣaghaṭābhyām vṛkṣaghaṭebhyaḥ
Ablativevṛkṣaghaṭāt vṛkṣaghaṭābhyām vṛkṣaghaṭebhyaḥ
Genitivevṛkṣaghaṭasya vṛkṣaghaṭayoḥ vṛkṣaghaṭānām
Locativevṛkṣaghaṭe vṛkṣaghaṭayoḥ vṛkṣaghaṭeṣu

Compound vṛkṣaghaṭa -

Adverb -vṛkṣaghaṭam -vṛkṣaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria