Declension table of ?vṛkṣagṛha

Deva

MasculineSingularDualPlural
Nominativevṛkṣagṛhaḥ vṛkṣagṛhau vṛkṣagṛhāḥ
Vocativevṛkṣagṛha vṛkṣagṛhau vṛkṣagṛhāḥ
Accusativevṛkṣagṛham vṛkṣagṛhau vṛkṣagṛhān
Instrumentalvṛkṣagṛheṇa vṛkṣagṛhābhyām vṛkṣagṛhaiḥ vṛkṣagṛhebhiḥ
Dativevṛkṣagṛhāya vṛkṣagṛhābhyām vṛkṣagṛhebhyaḥ
Ablativevṛkṣagṛhāt vṛkṣagṛhābhyām vṛkṣagṛhebhyaḥ
Genitivevṛkṣagṛhasya vṛkṣagṛhayoḥ vṛkṣagṛhāṇām
Locativevṛkṣagṛhe vṛkṣagṛhayoḥ vṛkṣagṛheṣu

Compound vṛkṣagṛha -

Adverb -vṛkṣagṛham -vṛkṣagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria