Declension table of ?vṛkṣadohada

Deva

NeuterSingularDualPlural
Nominativevṛkṣadohadam vṛkṣadohade vṛkṣadohadāni
Vocativevṛkṣadohada vṛkṣadohade vṛkṣadohadāni
Accusativevṛkṣadohadam vṛkṣadohade vṛkṣadohadāni
Instrumentalvṛkṣadohadena vṛkṣadohadābhyām vṛkṣadohadaiḥ
Dativevṛkṣadohadāya vṛkṣadohadābhyām vṛkṣadohadebhyaḥ
Ablativevṛkṣadohadāt vṛkṣadohadābhyām vṛkṣadohadebhyaḥ
Genitivevṛkṣadohadasya vṛkṣadohadayoḥ vṛkṣadohadānām
Locativevṛkṣadohade vṛkṣadohadayoḥ vṛkṣadohadeṣu

Compound vṛkṣadohada -

Adverb -vṛkṣadohadam -vṛkṣadohadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria