Declension table of ?vṛkṣadhūpaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣadhūpakaḥ vṛkṣadhūpakau vṛkṣadhūpakāḥ
Vocativevṛkṣadhūpaka vṛkṣadhūpakau vṛkṣadhūpakāḥ
Accusativevṛkṣadhūpakam vṛkṣadhūpakau vṛkṣadhūpakān
Instrumentalvṛkṣadhūpakena vṛkṣadhūpakābhyām vṛkṣadhūpakaiḥ vṛkṣadhūpakebhiḥ
Dativevṛkṣadhūpakāya vṛkṣadhūpakābhyām vṛkṣadhūpakebhyaḥ
Ablativevṛkṣadhūpakāt vṛkṣadhūpakābhyām vṛkṣadhūpakebhyaḥ
Genitivevṛkṣadhūpakasya vṛkṣadhūpakayoḥ vṛkṣadhūpakānām
Locativevṛkṣadhūpake vṛkṣadhūpakayoḥ vṛkṣadhūpakeṣu

Compound vṛkṣadhūpaka -

Adverb -vṛkṣadhūpakam -vṛkṣadhūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria