Declension table of ?vṛkṣadala

Deva

NeuterSingularDualPlural
Nominativevṛkṣadalam vṛkṣadale vṛkṣadalāni
Vocativevṛkṣadala vṛkṣadale vṛkṣadalāni
Accusativevṛkṣadalam vṛkṣadale vṛkṣadalāni
Instrumentalvṛkṣadalena vṛkṣadalābhyām vṛkṣadalaiḥ
Dativevṛkṣadalāya vṛkṣadalābhyām vṛkṣadalebhyaḥ
Ablativevṛkṣadalāt vṛkṣadalābhyām vṛkṣadalebhyaḥ
Genitivevṛkṣadalasya vṛkṣadalayoḥ vṛkṣadalānām
Locativevṛkṣadale vṛkṣadalayoḥ vṛkṣadaleṣu

Compound vṛkṣadala -

Adverb -vṛkṣadalam -vṛkṣadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria