Declension table of ?vṛkṣadā

Deva

FeminineSingularDualPlural
Nominativevṛkṣadā vṛkṣade vṛkṣadāḥ
Vocativevṛkṣade vṛkṣade vṛkṣadāḥ
Accusativevṛkṣadām vṛkṣade vṛkṣadāḥ
Instrumentalvṛkṣadayā vṛkṣadābhyām vṛkṣadābhiḥ
Dativevṛkṣadāyai vṛkṣadābhyām vṛkṣadābhyaḥ
Ablativevṛkṣadāyāḥ vṛkṣadābhyām vṛkṣadābhyaḥ
Genitivevṛkṣadāyāḥ vṛkṣadayoḥ vṛkṣadānām
Locativevṛkṣadāyām vṛkṣadayoḥ vṛkṣadāsu

Adverb -vṛkṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria