Declension table of ?vṛkṣada

Deva

NeuterSingularDualPlural
Nominativevṛkṣadam vṛkṣade vṛkṣadāni
Vocativevṛkṣada vṛkṣade vṛkṣadāni
Accusativevṛkṣadam vṛkṣade vṛkṣadāni
Instrumentalvṛkṣadena vṛkṣadābhyām vṛkṣadaiḥ
Dativevṛkṣadāya vṛkṣadābhyām vṛkṣadebhyaḥ
Ablativevṛkṣadāt vṛkṣadābhyām vṛkṣadebhyaḥ
Genitivevṛkṣadasya vṛkṣadayoḥ vṛkṣadānām
Locativevṛkṣade vṛkṣadayoḥ vṛkṣadeṣu

Compound vṛkṣada -

Adverb -vṛkṣadam -vṛkṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria