Declension table of ?vṛkṣada

Deva

MasculineSingularDualPlural
Nominativevṛkṣadaḥ vṛkṣadau vṛkṣadāḥ
Vocativevṛkṣada vṛkṣadau vṛkṣadāḥ
Accusativevṛkṣadam vṛkṣadau vṛkṣadān
Instrumentalvṛkṣadena vṛkṣadābhyām vṛkṣadaiḥ vṛkṣadebhiḥ
Dativevṛkṣadāya vṛkṣadābhyām vṛkṣadebhyaḥ
Ablativevṛkṣadāt vṛkṣadābhyām vṛkṣadebhyaḥ
Genitivevṛkṣadasya vṛkṣadayoḥ vṛkṣadānām
Locativevṛkṣade vṛkṣadayoḥ vṛkṣadeṣu

Compound vṛkṣada -

Adverb -vṛkṣadam -vṛkṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria