Declension table of ?vṛkṣacikitsāropaṇādi

Deva

MasculineSingularDualPlural
Nominativevṛkṣacikitsāropaṇādiḥ vṛkṣacikitsāropaṇādī vṛkṣacikitsāropaṇādayaḥ
Vocativevṛkṣacikitsāropaṇāde vṛkṣacikitsāropaṇādī vṛkṣacikitsāropaṇādayaḥ
Accusativevṛkṣacikitsāropaṇādim vṛkṣacikitsāropaṇādī vṛkṣacikitsāropaṇādīn
Instrumentalvṛkṣacikitsāropaṇādinā vṛkṣacikitsāropaṇādibhyām vṛkṣacikitsāropaṇādibhiḥ
Dativevṛkṣacikitsāropaṇādaye vṛkṣacikitsāropaṇādibhyām vṛkṣacikitsāropaṇādibhyaḥ
Ablativevṛkṣacikitsāropaṇādeḥ vṛkṣacikitsāropaṇādibhyām vṛkṣacikitsāropaṇādibhyaḥ
Genitivevṛkṣacikitsāropaṇādeḥ vṛkṣacikitsāropaṇādyoḥ vṛkṣacikitsāropaṇādīnām
Locativevṛkṣacikitsāropaṇādau vṛkṣacikitsāropaṇādyoḥ vṛkṣacikitsāropaṇādiṣu

Compound vṛkṣacikitsāropaṇādi -

Adverb -vṛkṣacikitsāropaṇādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria