Declension table of ?vṛkṣacchāyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣacchāyā vṛkṣacchāye vṛkṣacchāyāḥ
Vocativevṛkṣacchāye vṛkṣacchāye vṛkṣacchāyāḥ
Accusativevṛkṣacchāyām vṛkṣacchāye vṛkṣacchāyāḥ
Instrumentalvṛkṣacchāyayā vṛkṣacchāyābhyām vṛkṣacchāyābhiḥ
Dativevṛkṣacchāyāyai vṛkṣacchāyābhyām vṛkṣacchāyābhyaḥ
Ablativevṛkṣacchāyāyāḥ vṛkṣacchāyābhyām vṛkṣacchāyābhyaḥ
Genitivevṛkṣacchāyāyāḥ vṛkṣacchāyayoḥ vṛkṣacchāyānām
Locativevṛkṣacchāyāyām vṛkṣacchāyayoḥ vṛkṣacchāyāsu

Adverb -vṛkṣacchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria