Declension table of ?vṛkṣacchāya

Deva

NeuterSingularDualPlural
Nominativevṛkṣacchāyam vṛkṣacchāye vṛkṣacchāyāni
Vocativevṛkṣacchāya vṛkṣacchāye vṛkṣacchāyāni
Accusativevṛkṣacchāyam vṛkṣacchāye vṛkṣacchāyāni
Instrumentalvṛkṣacchāyena vṛkṣacchāyābhyām vṛkṣacchāyaiḥ
Dativevṛkṣacchāyāya vṛkṣacchāyābhyām vṛkṣacchāyebhyaḥ
Ablativevṛkṣacchāyāt vṛkṣacchāyābhyām vṛkṣacchāyebhyaḥ
Genitivevṛkṣacchāyasya vṛkṣacchāyayoḥ vṛkṣacchāyānām
Locativevṛkṣacchāye vṛkṣacchāyayoḥ vṛkṣacchāyeṣu

Compound vṛkṣacchāya -

Adverb -vṛkṣacchāyam -vṛkṣacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria