Declension table of ?vṛkṣacara

Deva

MasculineSingularDualPlural
Nominativevṛkṣacaraḥ vṛkṣacarau vṛkṣacarāḥ
Vocativevṛkṣacara vṛkṣacarau vṛkṣacarāḥ
Accusativevṛkṣacaram vṛkṣacarau vṛkṣacarān
Instrumentalvṛkṣacareṇa vṛkṣacarābhyām vṛkṣacaraiḥ vṛkṣacarebhiḥ
Dativevṛkṣacarāya vṛkṣacarābhyām vṛkṣacarebhyaḥ
Ablativevṛkṣacarāt vṛkṣacarābhyām vṛkṣacarebhyaḥ
Genitivevṛkṣacarasya vṛkṣacarayoḥ vṛkṣacarāṇām
Locativevṛkṣacare vṛkṣacarayoḥ vṛkṣacareṣu

Compound vṛkṣacara -

Adverb -vṛkṣacaram -vṛkṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria