Declension table of ?vṛkṣacandra

Deva

MasculineSingularDualPlural
Nominativevṛkṣacandraḥ vṛkṣacandrau vṛkṣacandrāḥ
Vocativevṛkṣacandra vṛkṣacandrau vṛkṣacandrāḥ
Accusativevṛkṣacandram vṛkṣacandrau vṛkṣacandrān
Instrumentalvṛkṣacandreṇa vṛkṣacandrābhyām vṛkṣacandraiḥ vṛkṣacandrebhiḥ
Dativevṛkṣacandrāya vṛkṣacandrābhyām vṛkṣacandrebhyaḥ
Ablativevṛkṣacandrāt vṛkṣacandrābhyām vṛkṣacandrebhyaḥ
Genitivevṛkṣacandrasya vṛkṣacandrayoḥ vṛkṣacandrāṇām
Locativevṛkṣacandre vṛkṣacandrayoḥ vṛkṣacandreṣu

Compound vṛkṣacandra -

Adverb -vṛkṣacandram -vṛkṣacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria