Declension table of ?vṛkṣabhedin

Deva

MasculineSingularDualPlural
Nominativevṛkṣabhedī vṛkṣabhedinau vṛkṣabhedinaḥ
Vocativevṛkṣabhedin vṛkṣabhedinau vṛkṣabhedinaḥ
Accusativevṛkṣabhedinam vṛkṣabhedinau vṛkṣabhedinaḥ
Instrumentalvṛkṣabhedinā vṛkṣabhedibhyām vṛkṣabhedibhiḥ
Dativevṛkṣabhedine vṛkṣabhedibhyām vṛkṣabhedibhyaḥ
Ablativevṛkṣabhedinaḥ vṛkṣabhedibhyām vṛkṣabhedibhyaḥ
Genitivevṛkṣabhedinaḥ vṛkṣabhedinoḥ vṛkṣabhedinām
Locativevṛkṣabhedini vṛkṣabhedinoḥ vṛkṣabhediṣu

Compound vṛkṣabhedi -

Adverb -vṛkṣabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria