Declension table of ?vṛkṣabhavana

Deva

NeuterSingularDualPlural
Nominativevṛkṣabhavanam vṛkṣabhavane vṛkṣabhavanāni
Vocativevṛkṣabhavana vṛkṣabhavane vṛkṣabhavanāni
Accusativevṛkṣabhavanam vṛkṣabhavane vṛkṣabhavanāni
Instrumentalvṛkṣabhavanena vṛkṣabhavanābhyām vṛkṣabhavanaiḥ
Dativevṛkṣabhavanāya vṛkṣabhavanābhyām vṛkṣabhavanebhyaḥ
Ablativevṛkṣabhavanāt vṛkṣabhavanābhyām vṛkṣabhavanebhyaḥ
Genitivevṛkṣabhavanasya vṛkṣabhavanayoḥ vṛkṣabhavanānām
Locativevṛkṣabhavane vṛkṣabhavanayoḥ vṛkṣabhavaneṣu

Compound vṛkṣabhavana -

Adverb -vṛkṣabhavanam -vṛkṣabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria