Declension table of vṛkṣāyurveda

Deva

MasculineSingularDualPlural
Nominativevṛkṣāyurvedaḥ vṛkṣāyurvedau vṛkṣāyurvedāḥ
Vocativevṛkṣāyurveda vṛkṣāyurvedau vṛkṣāyurvedāḥ
Accusativevṛkṣāyurvedam vṛkṣāyurvedau vṛkṣāyurvedān
Instrumentalvṛkṣāyurvedena vṛkṣāyurvedābhyām vṛkṣāyurvedaiḥ vṛkṣāyurvedebhiḥ
Dativevṛkṣāyurvedāya vṛkṣāyurvedābhyām vṛkṣāyurvedebhyaḥ
Ablativevṛkṣāyurvedāt vṛkṣāyurvedābhyām vṛkṣāyurvedebhyaḥ
Genitivevṛkṣāyurvedasya vṛkṣāyurvedayoḥ vṛkṣāyurvedānām
Locativevṛkṣāyurvede vṛkṣāyurvedayoḥ vṛkṣāyurvedeṣu

Compound vṛkṣāyurveda -

Adverb -vṛkṣāyurvedam -vṛkṣāyurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria