Declension table of ?vṛkṣāvāsa

Deva

MasculineSingularDualPlural
Nominativevṛkṣāvāsaḥ vṛkṣāvāsau vṛkṣāvāsāḥ
Vocativevṛkṣāvāsa vṛkṣāvāsau vṛkṣāvāsāḥ
Accusativevṛkṣāvāsam vṛkṣāvāsau vṛkṣāvāsān
Instrumentalvṛkṣāvāsena vṛkṣāvāsābhyām vṛkṣāvāsaiḥ vṛkṣāvāsebhiḥ
Dativevṛkṣāvāsāya vṛkṣāvāsābhyām vṛkṣāvāsebhyaḥ
Ablativevṛkṣāvāsāt vṛkṣāvāsābhyām vṛkṣāvāsebhyaḥ
Genitivevṛkṣāvāsasya vṛkṣāvāsayoḥ vṛkṣāvāsānām
Locativevṛkṣāvāse vṛkṣāvāsayoḥ vṛkṣāvāseṣu

Compound vṛkṣāvāsa -

Adverb -vṛkṣāvāsam -vṛkṣāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria