Declension table of ?vṛkṣārūḍha

Deva

NeuterSingularDualPlural
Nominativevṛkṣārūḍham vṛkṣārūḍhe vṛkṣārūḍhāni
Vocativevṛkṣārūḍha vṛkṣārūḍhe vṛkṣārūḍhāni
Accusativevṛkṣārūḍham vṛkṣārūḍhe vṛkṣārūḍhāni
Instrumentalvṛkṣārūḍhena vṛkṣārūḍhābhyām vṛkṣārūḍhaiḥ
Dativevṛkṣārūḍhāya vṛkṣārūḍhābhyām vṛkṣārūḍhebhyaḥ
Ablativevṛkṣārūḍhāt vṛkṣārūḍhābhyām vṛkṣārūḍhebhyaḥ
Genitivevṛkṣārūḍhasya vṛkṣārūḍhayoḥ vṛkṣārūḍhānām
Locativevṛkṣārūḍhe vṛkṣārūḍhayoḥ vṛkṣārūḍheṣu

Compound vṛkṣārūḍha -

Adverb -vṛkṣārūḍham -vṛkṣārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria