Declension table of ?vṛkṣāropaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣāropakaḥ vṛkṣāropakau vṛkṣāropakāḥ
Vocativevṛkṣāropaka vṛkṣāropakau vṛkṣāropakāḥ
Accusativevṛkṣāropakam vṛkṣāropakau vṛkṣāropakān
Instrumentalvṛkṣāropakeṇa vṛkṣāropakābhyām vṛkṣāropakaiḥ vṛkṣāropakebhiḥ
Dativevṛkṣāropakāya vṛkṣāropakābhyām vṛkṣāropakebhyaḥ
Ablativevṛkṣāropakāt vṛkṣāropakābhyām vṛkṣāropakebhyaḥ
Genitivevṛkṣāropakasya vṛkṣāropakayoḥ vṛkṣāropakāṇām
Locativevṛkṣāropake vṛkṣāropakayoḥ vṛkṣāropakeṣu

Compound vṛkṣāropaka -

Adverb -vṛkṣāropakam -vṛkṣāropakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria