Declension table of ?vṛkṣārohaṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣārohaṇam vṛkṣārohaṇe vṛkṣārohaṇāni
Vocativevṛkṣārohaṇa vṛkṣārohaṇe vṛkṣārohaṇāni
Accusativevṛkṣārohaṇam vṛkṣārohaṇe vṛkṣārohaṇāni
Instrumentalvṛkṣārohaṇena vṛkṣārohaṇābhyām vṛkṣārohaṇaiḥ
Dativevṛkṣārohaṇāya vṛkṣārohaṇābhyām vṛkṣārohaṇebhyaḥ
Ablativevṛkṣārohaṇāt vṛkṣārohaṇābhyām vṛkṣārohaṇebhyaḥ
Genitivevṛkṣārohaṇasya vṛkṣārohaṇayoḥ vṛkṣārohaṇānām
Locativevṛkṣārohaṇe vṛkṣārohaṇayoḥ vṛkṣārohaṇeṣu

Compound vṛkṣārohaṇa -

Adverb -vṛkṣārohaṇam -vṛkṣārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria