Declension table of ?vṛkṣārhā

Deva

FeminineSingularDualPlural
Nominativevṛkṣārhā vṛkṣārhe vṛkṣārhāḥ
Vocativevṛkṣārhe vṛkṣārhe vṛkṣārhāḥ
Accusativevṛkṣārhām vṛkṣārhe vṛkṣārhāḥ
Instrumentalvṛkṣārhayā vṛkṣārhābhyām vṛkṣārhābhiḥ
Dativevṛkṣārhāyai vṛkṣārhābhyām vṛkṣārhābhyaḥ
Ablativevṛkṣārhāyāḥ vṛkṣārhābhyām vṛkṣārhābhyaḥ
Genitivevṛkṣārhāyāḥ vṛkṣārhayoḥ vṛkṣārhāṇām
Locativevṛkṣārhāyām vṛkṣārhayoḥ vṛkṣārhāsu

Adverb -vṛkṣārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria