Declension table of ?vṛkṣāgra

Deva

NeuterSingularDualPlural
Nominativevṛkṣāgram vṛkṣāgre vṛkṣāgrāṇi
Vocativevṛkṣāgra vṛkṣāgre vṛkṣāgrāṇi
Accusativevṛkṣāgram vṛkṣāgre vṛkṣāgrāṇi
Instrumentalvṛkṣāgreṇa vṛkṣāgrābhyām vṛkṣāgraiḥ
Dativevṛkṣāgrāya vṛkṣāgrābhyām vṛkṣāgrebhyaḥ
Ablativevṛkṣāgrāt vṛkṣāgrābhyām vṛkṣāgrebhyaḥ
Genitivevṛkṣāgrasya vṛkṣāgrayoḥ vṛkṣāgrāṇām
Locativevṛkṣāgre vṛkṣāgrayoḥ vṛkṣāgreṣu

Compound vṛkṣāgra -

Adverb -vṛkṣāgram -vṛkṣāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria