Declension table of ?vṛkṣāṅghri

Deva

MasculineSingularDualPlural
Nominativevṛkṣāṅghriḥ vṛkṣāṅghrī vṛkṣāṅghrayaḥ
Vocativevṛkṣāṅghre vṛkṣāṅghrī vṛkṣāṅghrayaḥ
Accusativevṛkṣāṅghrim vṛkṣāṅghrī vṛkṣāṅghrīn
Instrumentalvṛkṣāṅghriṇā vṛkṣāṅghribhyām vṛkṣāṅghribhiḥ
Dativevṛkṣāṅghraye vṛkṣāṅghribhyām vṛkṣāṅghribhyaḥ
Ablativevṛkṣāṅghreḥ vṛkṣāṅghribhyām vṛkṣāṅghribhyaḥ
Genitivevṛkṣāṅghreḥ vṛkṣāṅghryoḥ vṛkṣāṅghrīṇām
Locativevṛkṣāṅghrau vṛkṣāṅghryoḥ vṛkṣāṅghriṣu

Compound vṛkṣāṅghri -

Adverb -vṛkṣāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria