Declension table of ?vṛkṣādividyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣādividyā vṛkṣādividye vṛkṣādividyāḥ
Vocativevṛkṣādividye vṛkṣādividye vṛkṣādividyāḥ
Accusativevṛkṣādividyām vṛkṣādividye vṛkṣādividyāḥ
Instrumentalvṛkṣādividyayā vṛkṣādividyābhyām vṛkṣādividyābhiḥ
Dativevṛkṣādividyāyai vṛkṣādividyābhyām vṛkṣādividyābhyaḥ
Ablativevṛkṣādividyāyāḥ vṛkṣādividyābhyām vṛkṣādividyābhyaḥ
Genitivevṛkṣādividyāyāḥ vṛkṣādividyayoḥ vṛkṣādividyānām
Locativevṛkṣādividyāyām vṛkṣādividyayoḥ vṛkṣādividyāsu

Adverb -vṛkṣādividyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria