Declension table of ?vṛkṣādhirūḍhaka

Deva

NeuterSingularDualPlural
Nominativevṛkṣādhirūḍhakam vṛkṣādhirūḍhake vṛkṣādhirūḍhakāni
Vocativevṛkṣādhirūḍhaka vṛkṣādhirūḍhake vṛkṣādhirūḍhakāni
Accusativevṛkṣādhirūḍhakam vṛkṣādhirūḍhake vṛkṣādhirūḍhakāni
Instrumentalvṛkṣādhirūḍhakena vṛkṣādhirūḍhakābhyām vṛkṣādhirūḍhakaiḥ
Dativevṛkṣādhirūḍhakāya vṛkṣādhirūḍhakābhyām vṛkṣādhirūḍhakebhyaḥ
Ablativevṛkṣādhirūḍhakāt vṛkṣādhirūḍhakābhyām vṛkṣādhirūḍhakebhyaḥ
Genitivevṛkṣādhirūḍhakasya vṛkṣādhirūḍhakayoḥ vṛkṣādhirūḍhakānām
Locativevṛkṣādhirūḍhake vṛkṣādhirūḍhakayoḥ vṛkṣādhirūḍhakeṣu

Compound vṛkṣādhirūḍhaka -

Adverb -vṛkṣādhirūḍhakam -vṛkṣādhirūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria