Declension table of ?vṛjinavat

Deva

MasculineSingularDualPlural
Nominativevṛjinavān vṛjinavantau vṛjinavantaḥ
Vocativevṛjinavan vṛjinavantau vṛjinavantaḥ
Accusativevṛjinavantam vṛjinavantau vṛjinavataḥ
Instrumentalvṛjinavatā vṛjinavadbhyām vṛjinavadbhiḥ
Dativevṛjinavate vṛjinavadbhyām vṛjinavadbhyaḥ
Ablativevṛjinavataḥ vṛjinavadbhyām vṛjinavadbhyaḥ
Genitivevṛjinavataḥ vṛjinavatoḥ vṛjinavatām
Locativevṛjinavati vṛjinavatoḥ vṛjinavatsu

Compound vṛjinavat -

Adverb -vṛjinavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria