Declension table of vṛjina

Deva

NeuterSingularDualPlural
Nominativevṛjinam vṛjine vṛjināni
Vocativevṛjina vṛjine vṛjināni
Accusativevṛjinam vṛjine vṛjināni
Instrumentalvṛjinena vṛjinābhyām vṛjinaiḥ
Dativevṛjināya vṛjinābhyām vṛjinebhyaḥ
Ablativevṛjināt vṛjinābhyām vṛjinebhyaḥ
Genitivevṛjinasya vṛjinayoḥ vṛjinānām
Locativevṛjine vṛjinayoḥ vṛjineṣu

Compound vṛjina -

Adverb -vṛjinam -vṛjināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria