Declension table of vṛji

Deva

MasculineSingularDualPlural
Nominativevṛjiḥ vṛjī vṛjayaḥ
Vocativevṛje vṛjī vṛjayaḥ
Accusativevṛjim vṛjī vṛjīn
Instrumentalvṛjinā vṛjibhyām vṛjibhiḥ
Dativevṛjaye vṛjibhyām vṛjibhyaḥ
Ablativevṛjeḥ vṛjibhyām vṛjibhyaḥ
Genitivevṛjeḥ vṛjyoḥ vṛjīnām
Locativevṛjau vṛjyoḥ vṛjiṣu

Compound vṛji -

Adverb -vṛji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria