Declension table of vṛji

Deva

FeminineSingularDualPlural
Nominativevṛjiḥ vṛjī vṛjayaḥ
Vocativevṛje vṛjī vṛjayaḥ
Accusativevṛjim vṛjī vṛjīḥ
Instrumentalvṛjyā vṛjibhyām vṛjibhiḥ
Dativevṛjyai vṛjaye vṛjibhyām vṛjibhyaḥ
Ablativevṛjyāḥ vṛjeḥ vṛjibhyām vṛjibhyaḥ
Genitivevṛjyāḥ vṛjeḥ vṛjyoḥ vṛjīnām
Locativevṛjyām vṛjau vṛjyoḥ vṛjiṣu

Compound vṛji -

Adverb -vṛji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria