Declension table of ?vṛjanī

Deva

FeminineSingularDualPlural
Nominativevṛjanī vṛjanyau vṛjanyaḥ
Vocativevṛjani vṛjanyau vṛjanyaḥ
Accusativevṛjanīm vṛjanyau vṛjanīḥ
Instrumentalvṛjanyā vṛjanībhyām vṛjanībhiḥ
Dativevṛjanyai vṛjanībhyām vṛjanībhyaḥ
Ablativevṛjanyāḥ vṛjanībhyām vṛjanībhyaḥ
Genitivevṛjanyāḥ vṛjanyoḥ vṛjanīnām
Locativevṛjanyām vṛjanyoḥ vṛjanīṣu

Compound vṛjani - vṛjanī -

Adverb -vṛjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria