Declension table of ?vṛdhu

Deva

MasculineSingularDualPlural
Nominativevṛdhuḥ vṛdhū vṛdhavaḥ
Vocativevṛdho vṛdhū vṛdhavaḥ
Accusativevṛdhum vṛdhū vṛdhūn
Instrumentalvṛdhunā vṛdhubhyām vṛdhubhiḥ
Dativevṛdhave vṛdhubhyām vṛdhubhyaḥ
Ablativevṛdhoḥ vṛdhubhyām vṛdhubhyaḥ
Genitivevṛdhoḥ vṛdhvoḥ vṛdhūnām
Locativevṛdhau vṛdhvoḥ vṛdhuṣu

Compound vṛdhu -

Adverb -vṛdhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria