Declension table of ?vṛddhyupajīvinī

Deva

FeminineSingularDualPlural
Nominativevṛddhyupajīvinī vṛddhyupajīvinyau vṛddhyupajīvinyaḥ
Vocativevṛddhyupajīvini vṛddhyupajīvinyau vṛddhyupajīvinyaḥ
Accusativevṛddhyupajīvinīm vṛddhyupajīvinyau vṛddhyupajīvinīḥ
Instrumentalvṛddhyupajīvinyā vṛddhyupajīvinībhyām vṛddhyupajīvinībhiḥ
Dativevṛddhyupajīvinyai vṛddhyupajīvinībhyām vṛddhyupajīvinībhyaḥ
Ablativevṛddhyupajīvinyāḥ vṛddhyupajīvinībhyām vṛddhyupajīvinībhyaḥ
Genitivevṛddhyupajīvinyāḥ vṛddhyupajīvinyoḥ vṛddhyupajīvinīnām
Locativevṛddhyupajīvinyām vṛddhyupajīvinyoḥ vṛddhyupajīvinīṣu

Compound vṛddhyupajīvini - vṛddhyupajīvinī -

Adverb -vṛddhyupajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria