Declension table of ?vṛddhyupajīvin

Deva

NeuterSingularDualPlural
Nominativevṛddhyupajīvi vṛddhyupajīvinī vṛddhyupajīvīni
Vocativevṛddhyupajīvin vṛddhyupajīvi vṛddhyupajīvinī vṛddhyupajīvīni
Accusativevṛddhyupajīvi vṛddhyupajīvinī vṛddhyupajīvīni
Instrumentalvṛddhyupajīvinā vṛddhyupajīvibhyām vṛddhyupajīvibhiḥ
Dativevṛddhyupajīvine vṛddhyupajīvibhyām vṛddhyupajīvibhyaḥ
Ablativevṛddhyupajīvinaḥ vṛddhyupajīvibhyām vṛddhyupajīvibhyaḥ
Genitivevṛddhyupajīvinaḥ vṛddhyupajīvinoḥ vṛddhyupajīvinām
Locativevṛddhyupajīvini vṛddhyupajīvinoḥ vṛddhyupajīviṣu

Compound vṛddhyupajīvi -

Adverb -vṛddhyupajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria