Declension table of ?vṛddhyājīvinī

Deva

FeminineSingularDualPlural
Nominativevṛddhyājīvinī vṛddhyājīvinyau vṛddhyājīvinyaḥ
Vocativevṛddhyājīvini vṛddhyājīvinyau vṛddhyājīvinyaḥ
Accusativevṛddhyājīvinīm vṛddhyājīvinyau vṛddhyājīvinīḥ
Instrumentalvṛddhyājīvinyā vṛddhyājīvinībhyām vṛddhyājīvinībhiḥ
Dativevṛddhyājīvinyai vṛddhyājīvinībhyām vṛddhyājīvinībhyaḥ
Ablativevṛddhyājīvinyāḥ vṛddhyājīvinībhyām vṛddhyājīvinībhyaḥ
Genitivevṛddhyājīvinyāḥ vṛddhyājīvinyoḥ vṛddhyājīvinīnām
Locativevṛddhyājīvinyām vṛddhyājīvinyoḥ vṛddhyājīvinīṣu

Compound vṛddhyājīvini - vṛddhyājīvinī -

Adverb -vṛddhyājīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria