Declension table of ?vṛddhyājīvā

Deva

FeminineSingularDualPlural
Nominativevṛddhyājīvā vṛddhyājīve vṛddhyājīvāḥ
Vocativevṛddhyājīve vṛddhyājīve vṛddhyājīvāḥ
Accusativevṛddhyājīvām vṛddhyājīve vṛddhyājīvāḥ
Instrumentalvṛddhyājīvayā vṛddhyājīvābhyām vṛddhyājīvābhiḥ
Dativevṛddhyājīvāyai vṛddhyājīvābhyām vṛddhyājīvābhyaḥ
Ablativevṛddhyājīvāyāḥ vṛddhyājīvābhyām vṛddhyājīvābhyaḥ
Genitivevṛddhyājīvāyāḥ vṛddhyājīvayoḥ vṛddhyājīvānām
Locativevṛddhyājīvāyām vṛddhyājīvayoḥ vṛddhyājīvāsu

Adverb -vṛddhyājīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria