Declension table of ?vṛddhyājīva

Deva

NeuterSingularDualPlural
Nominativevṛddhyājīvam vṛddhyājīve vṛddhyājīvāni
Vocativevṛddhyājīva vṛddhyājīve vṛddhyājīvāni
Accusativevṛddhyājīvam vṛddhyājīve vṛddhyājīvāni
Instrumentalvṛddhyājīvena vṛddhyājīvābhyām vṛddhyājīvaiḥ
Dativevṛddhyājīvāya vṛddhyājīvābhyām vṛddhyājīvebhyaḥ
Ablativevṛddhyājīvāt vṛddhyājīvābhyām vṛddhyājīvebhyaḥ
Genitivevṛddhyājīvasya vṛddhyājīvayoḥ vṛddhyājīvānām
Locativevṛddhyājīve vṛddhyājīvayoḥ vṛddhyājīveṣu

Compound vṛddhyājīva -

Adverb -vṛddhyājīvam -vṛddhyājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria